आधुनिकयुगस्य आविष्काराः

1.शीतलकं यन्त्रम् ( फ्रिज)
अधुना विज्ञानेन अति उन्नतिः भूता । तेषु शीतलकं यन्त्रं प्रथममस्ति। जनाः अस्य महतीं आवश्यकतां प्रतिगृहम् अनुभवन्ति । ग्रीष्मकाले च अस्य महती उपयोगिता परिलक्ष्यते।
(आजकल विज्ञान बहुत आगे बढ़ गया है। इनमें से पहला है रेफ्रिजरेटर. हर घर में लोगों को इसकी बहुत जरूरत महसूस होती है। यह गर्मियों में भी बहुत उपयोगी है.
)

2. सङ्गणकयन्त्रम्
अस्मिन् युगे संगणकयन्त्रस्य उपयोगः सर्वेषु क्षेत्रेषु दृश्यते । अनेन यन्त्रेण क्रान्तिकारिपरिवर्तनम् अभवत् । अद्य शिक्षाक्षेत्रे अस्य महती आवश्यकता वर्तते । देशविदेशानां समाचारम् इन्टरनेट माध्यमेन प्रेषयितुं समर्थः अयं सङ्गणकः। अधुना सङ्गणकस्य उपयोगिता वर्तते ।
(कंप्यूटर डिवाइस
इस युग में कंप्यूटर का उपयोग सभी क्षेत्रों में देखने को मिलता है। इस मशीन ने क्रांतिकारी परिवर्तन ला दिया। आज शिक्षा के क्षेत्र में इसकी बहुत आवश्यकता है। यह कम्प्यूटर इंटरनेट के माध्यम से देश-विदेश की खबरें भेजने में सक्षम है। आजकल कम्प्यूटर उपयोगी है।)

3. वायुयानम्
एतद् वायुयानम् अस्ति । वायुयानं शीघ्रगामि भवति । अति द्रुतगत्याः गगने उड्डयति । जनाः अनेन वायुयानेन दूरस्थानपर्यन्तं शीघ्रं गन्तुं शक्नुवन्ति ।
(हवाई जहाज
यह एक हवाई जहाज है. हवाई जहाज तेज़ गति से चलने वाला है. यह आकाश में बहुत तेज गति से उड़ता है। इस विमान से लोग दूर-दराज के स्थानों तक जल्दी यात्रा कर सकते हैं।)

4. दूरदर्शनम्,
सम्पर्कसाधनेषु दूरदर्शनम् अत्याधुनिकसाधनम् अस्ति । प्रतिदिनं वयं नूतनसमाचारं प्राप्नुमः । विविधविषयाणां सूचनां दूरदर्शनं सूचयति यथा क्रीड़ा-शिक्षा-विज्ञान-कृषि-व्यवसायादीनां विषयाणां समाचार शीघ्रमेव जनैः प्राप्तुं शक्यते ।
(दूरदर्शन
टेलीविजन संचार का सबसे उन्नत साधन है। हर दिन हमें नई खबर मिलती है. दूरदर्शन खेल, शिक्षा, विज्ञान, कृषि और व्यवसाय जैसे विभिन्न विषयों पर जानकारी प्रदान करता है।)

5. रेडियो यन्त्रम्
रेडियो यन्त्रेण विविध समाचाराः भाषणानि गीतानि च श्रूयन्ते। अस्माभिः अनेन यन्त्रेण अनेके शैक्षिककार्यक्रमाः वैज्ञानिकप्रयोगाः च ज्ञायन्ते ।
(रेडियो उपकरण
रेडियो पर विभिन्न समाचार, भाषण और गीत सुने जाते हैं। हम इस उपकरण से कई शैक्षणिक कार्यक्रमों और वैज्ञानिक प्रयोगों के बारे में ज्ञान मिलता है। )

7. चलितदूरभाषयन्त्रम्
एतद् आधुनिकंचलित दूरभाष यन्त्रम् (मोबाईल) येन माध्यमेन कस्मिंश्चिदपि स्थाने विद्यमानाः जनाः स्वमित्रैः सह वार्तालापं कर्तुं शक्नुवन्ति । अस्य यन्त्रस्य ध्वनिः अतिमधुरा प्रतीयते। (जनाः) एतद् यन्त्रं कोटरिकायां स्थापयन्ति । कोटरिकारतः बहि निःसार्य कर्णस्थले आनीय जनैः स्वजनेन, स्वमित्रेण, स्वबन्धुना सह वार्तालापः क्रियते । अस्य यन्त्रस्य उपयोगिता अधुना सर्वेषु क्षेत्रेषु अनवरतं भवति ।
(मोबाइल टेलीफोन उपकरण
यह एक आधुनिक मोबाइल टेलीफोन उपकरण (मोबाइल) है जिसके माध्यम से किसी भी स्थान पर लोग अपने दोस्तों से संवाद कर सकते हैं। इस डिवाइस की आवाज बहुत ही मधुर लगती है। (लोगों ने) इसे अपनी जेब में रखते हैं। जब से निकालकर कान के पास लाते हैं और अपने रिश्तेदारों, दोस्तों और रिश्तेदारों से बात करते हैं। इस उपकरण की उपयोगिता अब सभी क्षेत्रों में निरंतर बनी हुई है।)

वयं अनेन यन्त्रमाध्यमेन लिखित संदेशं अभिनन्दन पत्रं च प्रेषयितुं शक्नुमः । बालक-बालिकाश्च क्रीडन्तः आनन्दमनुभवन्ति । एतद् यन्त्रम् इन्टरनेटमाध्यमेन अभिनन्दनपत्रं, शोकपत्रं, संदेशपत्रं अन्यंमहत्वपूर्ण समाचारं प्रेषयितुं समर्थम् । अधुना अस्य यन्त्रस्य अति उपयोगितास्ति । अतः एतद् यन्त्रंलोकप्रियम् अस्ति ।
(इस उपकरण के माध्यम से हम लिखित संदेश एवं ग्रीटिंग कार्ड भेज सकते हैं। बच्चे-बच्चियां खेलने का आनंद लेते हैं। यह उपकरण इंटरनेट के माध्यम से शुभकामनाएँ, संवेदनाएँ, संदेश और अन्य महत्वपूर्ण समाचार भेजने में सक्षम है। आजकल यह यंत्र बहुत उपयोगी है। इसीलिए यह यंत्र लोकप्रिय है.)


1. निम्नलिखित प्रश्नों का संस्कृत में उत्तर दीजिए ।
1. अधुना केन यन्त्रेण क्रान्तिकारिपरिवर्तनम् अभवत् ?
(आजकल किन यंत्रों से कांन्तिकारी परिवर्तन हुआ है?)
उत्तरः सङ्गणकयंत्रेण क्रान्तिकारिपरिवर्तनम् अभवत् (आजकल कम्प्युटर से क्रान्तिकारी परिवर्तन हुआ हैं? )
2. किं यानं गगने द्रुतगत्याः उड्डयति ? (कौन सा यान तेज गति से उड़ता है? )
उत्तरः वायुयानम् गगने दु्रतगत्याः उड्डयति
(वायुयान आकाश में तेज गति से उड़ता है )
3. दूरदर्शनं किं सूचयति ? (दूरदर्शन क्या सूचना देता है? )
उत्तरः विविधविषयाणां सूचनां दूरदर्शनं सूचयति
(दूरदर्शन विविध विषयों की सूचना देता है)
4. अस्माभिः रेडियोयन्त्रेण कानि-कानि श्रूयन्ते ?
(हम रेडियो यंत्र से क्या-क्या सुन सनते हैं। )
उत्तरः अस्माभिः रेडियोयन्त्रेण अनेके शैक्षिककार्यक्रमाः वैज्ञानिकप्रयोगाः च ज्ञायन्ते
(हम रेडियो से अनेक समाचार, भाषण और गीत सुनते हैं। )
5. कस्य यन्त्रस्य ध्वनिः मधुरा प्रतीयते ?
(किस यंत्र की आवाज मधुर लगती है? )
उत्तरः चलित दूरभाषयन्त्रम् ध्वनिः मधुरा प्रतीयते (मोबाईल यंत्र की घ्वनि मधुर लगती है। )

2. रिक्त स्थान की पूर्ति कीजिए ।
1. शीतलकयन्त्रम्महर्ती आवश्यकतां प्रतिगृहम् अनुभवन्ति ।
2. वायुयान् शीघ्रगामि भवति ।
3. विविध विषयानां सूचनां दूरदश्रनं सूचयति ।
4. रेडियो यन्त्रेण विविध समाचाराः भषणानि गीतानि च श्रूयते ।
5. चलित दूरभाष यन्त्रं कोटरिकायां स्थापयन्ति ।
3. युग्म बनाइए-

उत्तरः 1 चलित दूरभाष यन्त्रम् -श्रव्यभाषणम यन्त्रम्
2 सङ्गणक यन्त्रम् -शीघ्र कार्य यन्त्रम्
3 रेडियो यन्त्रम्- श्रवणम्ं
4 वायुयानम्-आकाशगामी यन्त्रम्
5 दूरदर्शनम् – दृश्य-श्रव्य यन्त्रम्


इदम् पुल्लिंग सर्वनाम शब्द की कारक रचना लिखिए।

 

विभक्ति एक वचन द्विवचन बहुवचन
प्रथमा अयम् इमौ इमे
द्वितीय इमम् इमौ इमान्
तृतीय अनेन आभ्याम् एभिः
चतुर्थी अस्मै आभ्याम् एभ्यः
पंचमी अस्मात् आभ्याम् एभ्यः
षष्ठी अस्य अनयोः एषाम्
सप्तमी अस्मिन् अनयोः एषु

5 भू (भव) धातु का लट्लकार परस्मैपद में रूप चलाइए

विभक्ति एक वचन द्विवचन बहुवचन
प्रथम पुरूष भवति भवतः भवन्ति
मध्यम पुरूष भवसि भवथः भवथ
उत्तम पुरूष भवामि भवावः भवामः

अन्य पाठ देखने के लिए नीचे लिंक पर क्लिक कीजिए


1 संवादः (वार्तालाप/बातचीत )
2 परिजनसंवादः
3 मनोहरम् अद्यानम्
4 बुभुक्षिता लोमशा भूखी लोमड़ी
5 गावो विश्वस्य मातरः
6मम परिवारः
7 प्रश्नोत्तरम्
8बालकः ध्रुव:

Leave a Reply

Your email address will not be published. Required fields are marked *