मनोहरम् अद्यानम्

मनोहरम् अद्यानम्
गोपालः – कृष्ण ! त्वं प्रातः काले कुत्र गच्छसि ? कृष्ण! तुम सुबह-सुबह कहाँ जाते हो?
कृष्णः – गोपाल ! अहं प्रातः काले उद्यानं प्रति गच्छामि ।गोपाल में सुबह-सुबह बगीचे की तरफ जाता हूँ
गोपालः कृष्ण ! उद्याने कति वृक्षाः सन्ति ? बगीचे में कितने वृक्ष हैं।
कृष्णः गोपाल ! उद्याने अनेके वृक्षाः सन्ति । बगीचे में कई वृक्ष हैं।
गोपालः – कृष्ण ! केषाञ्चित् वृक्षाणां नामानि वद । कृष्ण ! कुछ वृक्षों के नाम बता सकते हो?
कृष्णः गोपाल ! अशोकवृक्षाः, वटवृक्षाः,
निम्बवृक्षाः इत्यादयः बहवः वृक्षाः सन्ति । गोपाल! अशोक वृक्ष या पेड़,बरगद का पेड़, नीम का पेड़ इत्यादि बहुत-से पेड़ हैं।
गोपालः कृष्ण ! त्वम् उपवने कथम् अनुभवसि ? गोपाल तुम बीचे में कैसा अनुभव करते हो?
कृष्णः गोपाल ! अहम् उपवने मनोहरम् अनुभवामि । गोपाल! मै बगीचे में अच्छा अनुभव करता हूँ ।

Leave a Reply

Your email address will not be published. Required fields are marked *