बालकः ध्रुव:

पाठ का हिन्दी अनुवाद पुरा उत्तानपादः नाम एकः राजा आसीत् । तस्य द्वे पत्न्यौ स्तः- एका सुनीतिः अपरा च सुरुचिः । राज्ञी सुरुचिः राज्ञोऽतीव प्रियासीत् …

छत्तीसगढ़ प्रदेशः

पाठ का हिन्दी अनुवाद भारतः अस्माकं देशः अस्ति। भारतवर्षस्य मध्यदक्षिणभागे छत्तीसगढप्रदेशः विराजते। छत्तीसगढप्रदेशस्य प्रमुखनदी महानदी अस्ति। सिहावा पर्वतात् उद्भूता महानदी छत्तीसगढप्रदेशस्य पवित्रतमा नदी अस्ति। (भारत …

प्रश्नोत्तरम्

हिन्दी अनुवाद के साथ पाठ शिष्याःनमस्ते गुरुदेव ! (शिष्याः नमस्ते गुरूदेव!) गुरुः नमः शिष्येभ्यः ! मोहन, किं. त्वं पश्यसि ? अद्य अन्धकारः अस्ति । (गुरूः …

मम परिवारः

पाठ का अनुवाद एकस्मिन् ग्रामे जगत्पालो नाम एकः सज्जनो वसतिस्म। तस्य परिवारः सीमित परिवारः अस्ति । तस्य पत्नी कला अस्ति । जगत्पालः सप्तत्रिंशद्वर्षीयः कला द्वात्रिंशद्वर्षीया …

छात्रालाप

शब्दार्थ भोः मित्र – हे मित्र त्वं – तुम कक्षायां – कक्षा में पठामि- पढ़ता हूँ पठसि-पढ़ते हो पठन्ति – पढ़ते हैं। अहं-मै कस्यां कक्षायाम-किस …