परिजनसंवादः

परिजन संवादः
शीला: सखि ! तव किं नाम अस्ति ?
सहेली! तुम्हारा नाम क्या है?
विमला: मम नाम विमला अस्ति ।
सखि ! तव किं नाम अस्ति ?
मेरा नाम विमला है । सहेली! तुम्हारा नाम क्या है?
सुशीला: मम नाम सुशीला अस्ति ।
मेरा नाम सुशीला है।
विमलाः त्वं कुत्र वससि ?
तुम कहाँ रहते हो?
सुशीलाः अहं रायपुर आख्ये नगरे वसामि । त्वं च ?
मै रायपुर नामक नगर में रहती हूँ। और तुम?
विमला: अहं बिलासपुर आख्ये नगरे वसामि ।
मै बिलासपुर नामक नगर में रहती हूँ ।
सुशीलाः तव पितुः किं नाम अस्ति ?
तुम्हारे पिता का क्या नाम है।
विमला:मम पितुः नाम श्री सुशीलकुमारः अस्ति । तव पितुः किं नाम ?
मेरे पिता का नाम श्री सुशीलकुमार है। तुम्हारे पिता का क्या नाम है।
सुशीलाः मम पितुः नाम चन्द्रकुमारः अस्ति ।
मेरे पिता का नाम चन्द्रकुमार है।
विमलाः तव पिता किं कार्यं करोति ?
तुम्हारे पिता क्या काम करते हैं?
सुशीलाः मम पिता कृषिकार्यं करोति । तव पिता ?
मेरे पिता कृषि काम करते हैं। तुम्हारे पिता?
विमलाः मम पिता अध्यापकः अस्ति ।
मेरे पिता अध्यापक हैं।
सुशीलाः मम एका अग्रजा अस्ति । तव ?
मेरी एक बड़ी बहन है । तुम्हारी ?
विमलाः मम द्वौ अनुजौ स्तः । अग्रजा न अस्ति ।
मेरे दो भाई हैं। बहन नहीं है।
सुशीलाः तव माता कीदृशी अस्ति ?
तुम्हारी माँ कैसी है?
विमलाः मम माता अति सरला अस्ति । तव माता ?
मेरी माँ सीधी है । तुम्हारी माता?
सुशीलाः मम मातुः स्वभावः सरलः मधुरः च अस्ति ।
मेरी माता का स्वभाव भी सरल और मधुर है।

Leave a Reply

Your email address will not be published. Required fields are marked *