बालकः ध्रुव:

पाठ का हिन्दी अनुवाद

पुरा उत्तानपादः नाम एकः राजा आसीत् । तस्य द्वे पत्न्यौ स्तः- एका सुनीतिः अपरा च सुरुचिः । राज्ञी सुरुचिः राज्ञोऽतीव प्रियासीत् । उत्तमः नाम तस्याः पुत्रः आसीत् । सुनीतिः राजानं नातिप्रियासीत् तस्याः पुत्रः ध्रूवः आसीत् ।
( बहुत समय पहले उत्तनपाद नाम के एक राजा थे। उनकी दो पत्नियां थीं – एक का नाम था सुनीति और दूसरी का नाम सुरूचि था। रानी सुरूचि राजा को प्रिय थी उसके पुत्र का नाम उत्तम था। सुनीति राजा को प्रिय नहीं थी । उसके पुत्र का नाम धू्रव था। )
एकस्मिन् दिने राजा सुरुचेः पुत्रम् उत्तमम् अङ्के निधाय स्नेहं कुर्वन्नासीत् । तस्मिन् समये सुनीतेः पुत्रः ध्रुवः पितुः अङ्के स्थातुमैच्छत्। तद् दृष्टवा विमाता सुरूचिः अब्रवीत् ।
वत्स ! त्वं राजसिंहासने आरोढुम् अयोग्यः असि यतः त्वम् अन्यस्त्रीगर्भात् उत्पन्नोऽसि। यदि त्वं राजसिंहासने आरोढुम् इच्छसि तर्हि भगवतः नारायणस्य आराधनां कुरु। मम कुक्षौ च आगत्य जन्म गृहाण ।
(एक दिन राजा सुरूचि के पुत्र उत्तम को अपनी ोद में बैठाकर स्नेह दुलार कर रहे थें उसी सुनीति का पुत्र धू्रव भी पिता की गोद में बैठने की प्रगट की । उसे देखकर उसकी सौतेली माता सुरूचि बोली। पुत्र ! तुम राजसिंहासन पर चढ़ने के योग्य नहीं हो, क्योंकि तुम दूसरी स्त्री के गर्भ से तुमने जन्म लिया है। यदि तुम राजसिंहासन पर चढ़ना चाहते हेा, तो तुम भगवान नारायण की पूजा अराधना करो और मेरी कोख से जन्म ले लो। )
विमातुः मुखात् एतानि कटु वचनानि श्रुत्वा बालकः ध्रुवः उच्चस्वरेण रोदनमारभत । किन्तु राजा उत्तानपादः इदं सर्वं तूष्णीं भूत्वा पश्यन्नासीत् ।
अत्रान्तरे बालकः ध्रूवः रोदनं कुर्वन् मातुः सुनीतेः पार्श्व गतः अवदत् च विमातुः कटु-व्यवहार विषये । पुत्रात् सुरुचेः कटुवचनमाकर्ण्य सुनीतिः संयमेन ध्रुवमब्रवीत् – वत्स ! धैर्यं शान्तिं च धारय ।
(सौतेली माँ के मुख से ऐसे कड़वे वचन सुनकर बालक धू्रव जोर जोर से रोने लगा। किन्तु राजा उत्तनपाद यह सब चुप होकर देख रहा था। इस बीच में बालक धू्रवरोते हुए माता सुनीति के पास गया और सौतेली माता के कड़वे व्यवहार के सम्बन्ध में कहा । पुत्र से सुरूचि के कड़वे वचन सुनकार सुनीति ने धीरज देते हुए धू्रव से कहा -बेटा! धीरज रखो! )

यद्यपि त्वं विमातुः आचरणेन प्रताडितोऽसि तथापि त्वं परार्थे कदापि अमङ्गलं कामनां मा कुरु ।
यः पुरुषः अन्यान् खिन्नं करोति सः तस्य फलं अवश्यमेव प्राप्नोति ।
अतः भौ वत्स ! त्वं विमातुः कटुसत्यं पालयन् भगवतः नारायणस्य चरणकमलयोः आराधनां कुरु । तपसा तव पूर्वजाः परां शान्तिम् अलभन्त ।

(यदि तुम विमाता के व्यवहार से दुःखी हो, फिर भी तुम दूसरों के लिए कभी भी अमंगल की कामना मत करना! जो व्यक्ति दूसरों को दुःखी करता है, वह उसका परिणाम अवश्य ही प्राप्त करता है। अतः बेटे! विमाता के कटु सत्य का पालन करते हुए भगवान नारायण के चरण कमलों की आराधना करो। तपस्या से ही तुम्हारे पूर्वजों ने परम शांति को प्राप्त किए। )

मातुरादेशेन ध्रुवः ईश-ध्यानं प्रति प्रेरणां गृहीत्वा स राजप्रासादं त्यक्त्वा च वनम् अगच्छत् । वने ध्रुवः घोरतपः अकरोत् ।
तस्य मन्त्रः आसीत् श्ओम् नमो भगवते वासुदेवायश् ध्रुवस्य तपसा प्रसन्नो भूत्वा भगवान् विष्णुः तस्य समक्षं प्रकटीभूतः ईप्सितं वरं च प्रादात् ।
ध्रुवः स्वर्गलोके अचलं पदं प्राप्तवान् ।
(माता के आदेश से धू्रव भगवान के ध्यान के प्रति प्रेरणा ग्रहण कर वह राजमहल त्यागकर वन को चला गया । वन में धू्रव ने घोर पतस्या से प्रसन्न होकर भगवान विष्णु उसके सामने प्रकट हुए और इच्छित वर प्रदान किया । धू्रव ने स्वर्ग लोक में अचल पद को प्राप्त किया। )

1. अधोलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए-
1. राज्ञः उत्तानपादस्य कति पत्न्यौ आस्ताम् ? (राजा उत्तानपाद की कितनी पत्नियां थीं ? )
उत्तरः राज्ञः उत्तानपादस्य द्वे पत्न्यौ स्तः
(राजा उत्तानपाद की दो पत्नियां थीं। )
2. ध्रवस्य मातुः किं नाम ? (धु्रव की माता का नाम क्या था? )
उत्तरः ध्रवस्य मातुः नामः सुनीति आसीत् ।
(धु्रव की माता का नाम सुनीति था। )
3. ध्रवस्य माता किं कर्तुम् आदिदेश ?( धु्रव की माता ने क्या करने का आदेश दिया? )
उत्तरः धु्रवस्य माता तं आदिदेश -भगवतः नारायणस्य चरकस्य मलयोः आराधनां कुरू।
( ध्रव की माता ने उसे आदेश दिया – भगवान् नारायण के चरण कमलों की प्रार्थना करो। )
4. ध्रवस्य विमातुः नाम किम् ? (धु्रव की सौतेली माता का क्या नाम था? )
उत्तरः ध्रुवस्य विमातुः नाम सुरूचि आसीत् । ( धु्रव की सौतेली माता का नाम सुरूचि था।)
2. रिक्त स्थानों की पूर्ति कीजिए ।
1. सुनीतेः पुत्रः ध्रवः आसीत् ।
2. ध्रवः तपस्यां कर्तुं वनम् अगच्छत् ।
3. वने घोर तपः अकरोत् ।
4. रुदन् ध्रवः मातुः सुनीतेः पार्श्वेगतः

3. संस्कृत में अनुवाद कीजिए
1. उत्तानपाद एक राजा था ।
उत्तरः उत्तानपादः एकः नृपः आसीत्।
2. सुरुचि उनकी प्रिय रानी थी ।
उत्तरः सुरुचि : तस्य प्रिय – महिषी आसीत् ।
3.ध्रव भगवान का भक्त था ।
उत्तरः ध्रवः भगवतः भक्तः आसीत्।
4. ध्रुव नारायण को प्रणाम करता है ।
उत्तरः ध्रवः नारायणं नमति ।
5. ध्रव ने अचल पद प्राप्त किया ।
उत्तरः ध्रुव : अचलं पदं प्राप्तवान् ।
4. निम्नलिखित शब्दों से संस्कृत वाक्य बनाइए

उत्तर – 1. ध्रुवः – ध्रुवः उत्तानपादस्य पुत्रः आसीत् ।
2. उत्तानपाद : -उत्तानपादः ध्रुवस्य पितासीत् ।
3. सुरुचि -सुरुचि : उत्तानपादस्य भार्यासीत्|
4. सुनीति :-ध्रुवस्य माता नाम सुनीतिः आसीत् ।
5. अब्रवीत् -ध्रुवः स्वमातरम् अब्रवीत्
6. अस्ति -रामः तत्र अस्ति ।

अन्य पाठ देखने के लिए नीचे लिंक पर क्लिक कीजिए

1 संवादः (वार्तालाप/बातचीत )
2 परिजनसंवादः
3 मनोहरम् अद्यानम्
4 बुभुक्षिता लोमशा भूखी लोमड़ी
5 गावो विश्वस्य मातरः
6मम परिवारः
7 प्रश्नोत्तरम्
8बालकः ध्रुव:

Leave a Reply

Your email address will not be published. Required fields are marked *