छात्रालाप

शब्दार्थ भोः मित्र – हे मित्र त्वं – तुम कक्षायां – कक्षा में पठामि- पढ़ता हूँ पठसि-पढ़ते हो पठन्ति – पढ़ते हैं। अहं-मै कस्यां कक्षायाम-किस …

संवादः (वार्तालाप/बातचीत )

स्तुति शुक्लां ब्रम्ह-विचार-सार परमामाद्यां जगद्व्यापिनीम्, वीणपुस्तक-धरिणीमभयदां, जाड्यान्धकारापहाम्। हस्तेस्फाटिकमालिकां विदधतीं, पद्मासने संस्थिताम्, वन्दे तां परमेश्वरीं भगवतीं, बुद्धिप्रदां शारदाम्।। हिन्दी अनुवाद :- श्वेत वर्ण वाल, ब्रम्ह विचार-सार …