मेलापकः

पाठ के हिन्दी अनुवाद के साथ
अहमदः – मोहन ! अद्य तु तव वेशः अतीव सुन्दरः अस्ति । कथय, कथं नवीनानि वस्त्राणि धारयसि ?
(अहमद मोहन! आज आपकी पोशाक बहुत सुंदर लग रही है। मुझे बताओ, तुम नये कपड़े क्यों पहने हुए हो?
मोहनः अहमद! क्या तुम्हें मालूम नहीं कि आज हमारे गाँव में विजयादशमी का मेला है? मैं आज वहां जा रहा हूं. गाँव के अन्य लड़के-लड़कियाँ भी वहाँ जायेंगे। क्या तुम मेरे साथ नहीं चलोगे?)

मोहनः अहमद ! किं त्वं न जानासि, यद् अद्य अस्माकं ग्रामे विजयदशम्याः मेलापकः अस्ति । अद्य अहं तत्र गच्छामि । ग्रामस्य अन्ये बालकः बालिकाः अपि तत्र गमिष्यन्ति । किं त्वं मया सह न चलिष्यसि ?
(मोहन अहमद! क्या तुम्हें मालूम नहीं कि आज हमारे गाँव में विजयादशमी का मेला है? मैं आज वहां जा रहा हूं. गाँव के अन्य लड़के-लड़कियाँ भी वहाँ जायेंगे। क्या तुम मेरे साथ नहीं चलोगे?)
अहमदः – मोहन ! अयं तु महान् सुअवसरः अस्ति । वद तत्र किं भविष्यति ?
मोहनः भ्रातः ! तत्र महान् जनसम्मर्दः भविष्यति । तत्र आवां विविधानि दृश्यानि द्रक्ष्यावः । रामरावणयोः युद्धस्य – अभिनयः अपि तत्र भविष्यति ।
अहमदः कीदृशं युद्धं सुस्पष्टं कथय ? किं तत्र रामलीला भविष्यति ?
(अहमद मोहन! यह बड़ा अवसर है। बताओ वहां क्या होगा?
मोहनरू भाई! बहुत भीड़ होगी. वहां हमें तरह-तरह के नज़ारे देखने को मिलेंगे. इसमें राम-रावण के बीच युद्ध का भी अभिनय होगा।
अहमद- साफ-साफ बताओ कैसा युद्ध? क्या वहां रामलीला होगी? )

मोहनः -आम् तावत् त्वं तु जानासि एव । पुनः किं पृच्छसि ? अतः त्वम् अपि सज्जितः भव ।
अहमदः क्षणं विरम, अहम् अपि सज्जितः भवामि । स्मरामि गत वर्षे अपि अहं मातुलग्रामे रामलीलाम् अपश्यम्। – तत्र ऋक्षराजजाम्बवतः अभिनयः अति मनोहरः आसीत् । अन्यानि अपि बहूनि दृश्यानि मनोहराणि आसन् । तत्र अहम् अवश्यमेव गमिष्यामि ।
मोहनः – आगच्छ, आवां चलावः ।
(मोहन हाँ, आप यह जानते हैं। आप फिर क्या पूछ रहे हैं? तो आप भी तैयार हो जाइये.
अहमद एक क्षण रुकें, मैं भी तैयार हो जाऊँगा। मुझे याद है पिछले साल मैंने अपने ननिहाल के गांव में एक रामलीला भी देखी थी – रीछ राजा जाम्बवत की एक्टिंग बेहद खूबसूरत थी। कई अन्य नज़ारे भी खूबसूरत थे. मैं वहां जरूर जाऊंगा.
मोहन आओ चलें ।)

निम्नांकित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए ।
1. मेलापकः कुत्र अभवत् ? ( मेला कहां लगा था?)
उत्तरः मेलापकः मोहनस्य ग्रामे अभवत्
(मेला मोहन के गाँव में हुआ ।)
2 ऋक्षराजजाम्बवतः अभिनयः कीदृशः आसीत् ? .(भालू राजा जाम्बवत का अभिनय कैसा था? )
उत्तरः ऋक्षराज जाम्बवतः अभिनयः अति मनोहरः आसीत्।
(ऋक्षराज जाम्ववत का अभिनय अत्यन्त मनोहर था।)
3. तत्र के गमिष्यन्ति ? (वहां कौन जाएगा?)
उत्तरः गामस्य अन्ये बालकः बालिकाः अपि तत्र गमिष्यन्ति।
(वहाँ गाँव के अन्य बालक-बालिका भी वहाँ जाएंगे।)
4. तत्र कः अवश्यमेव गमिष्यति ? (वहां निश्चित रूप से कौन जाएगा?)
उत्तरः तत्र अहमद अवश्य ही जाएगां।
(वहाँ अहमद अवश्य ही जाएगा। )

संस्कृत में अनुवाद कीजिए –
1. हमारे देश में बहुत से मेले होते हैं।
उत्तरः अस्माकं देशे बहवः मेलापकाः भवन्ति
2. उनमें विजयदशमी का मुख्य स्थान है।
उत्तरः तेषु विजयदशम्याः प्रमुखम् स्थानं अस्ति।
3. हम दोनों मेला देखने जायेगे ।
उत्तरः आवां मेलापकं द्रष्टुम् गमिष्यावः
4. गतवर्ष भी हमारे गांव में मेला हुआ था ।
उत्तरः गतवर्षे अपि अस्माकं ग्रामे मेलापकः अभवत्।
5. मेले में राम-रावण के युद्ध का दृश्य होगा ।
उत्तरः मेलापके राम-रावणयोः युद्धस्य दृष्यः भविष्यति।

रिक्त स्थानों की पूर्ति कीजिए –
1. तत्र आवां विविधानि दृश्यानि द्रक्ष्यावः ।
2. गतवर्षे अपि अहं…मातुल ग्रामे रामलीलाम.. अपश्यम् ।
3. तत्र अहं अवश्यमेव गमिष्यामि ।
4. क्षणं विरम् अहम् अपि सज्जितःभवामि ।
5. राम-रावणयोः युद्धस्य अभिनयःअपि तत्र भविष्यति ।

Leave a Reply

Your email address will not be published. Required fields are marked *