श्रृंत्रिऋषे नगरी

पाठ का हिंदी अनुवाद श्रृंगी ऋषि की नगरी छत्तीसगढराजस्य पूर्वदिशि धमतरीजिलान्तर्गतं सिहावानगरी विद्यते । पर्वतस्य सघनगुहाभिः विविधैः मठैः च आच्छादिता इयं नगरी प्रसिद्धा । पर्वतस्योपरिभागे …

मेलापकः

पाठ के हिन्दी अनुवाद के साथ अहमदः – मोहन ! अद्य तु तव वेशः अतीव सुन्दरः अस्ति । कथय, कथं नवीनानि वस्त्राणि धारयसि ? (अहमद …

आधुनिकयुगस्य आविष्काराः

1.शीतलकं यन्त्रम् ( फ्रिज) अधुना विज्ञानेन अति उन्नतिः भूता । तेषु शीतलकं यन्त्रं प्रथममस्ति। जनाः अस्य महतीं आवश्यकतां प्रतिगृहम् अनुभवन्ति । ग्रीष्मकाले च अस्य महती …

बालकः ध्रुव:

पाठ का हिन्दी अनुवाद पुरा उत्तानपादः नाम एकः राजा आसीत् । तस्य द्वे पत्न्यौ स्तः- एका सुनीतिः अपरा च सुरुचिः । राज्ञी सुरुचिः राज्ञोऽतीव प्रियासीत् …

छत्तीसगढ़ प्रदेशः

पाठ का हिन्दी अनुवाद भारतः अस्माकं देशः अस्ति। भारतवर्षस्य मध्यदक्षिणभागे छत्तीसगढप्रदेशः विराजते। छत्तीसगढप्रदेशस्य प्रमुखनदी महानदी अस्ति। सिहावा पर्वतात् उद्भूता महानदी छत्तीसगढप्रदेशस्य पवित्रतमा नदी अस्ति। (भारत …

प्रश्नोत्तरम्

हिन्दी अनुवाद के साथ पाठ शिष्याःनमस्ते गुरुदेव ! (शिष्याः नमस्ते गुरूदेव!) गुरुः नमः शिष्येभ्यः ! मोहन, किं. त्वं पश्यसि ? अद्य अन्धकारः अस्ति । (गुरूः …

मम परिवारः

पाठ का अनुवाद एकस्मिन् ग्रामे जगत्पालो नाम एकः सज्जनो वसतिस्म। तस्य परिवारः सीमित परिवारः अस्ति । तस्य पत्नी कला अस्ति । जगत्पालः सप्तत्रिंशद्वर्षीयः कला द्वात्रिंशद्वर्षीया …